Explore Navagraha

Ketu

धूम्रो द्विवाहुर्वरदः सकेतुः मीनासनस्थः करवालपाणिः। किरीटकेयूरविभूषितो यः सदास्तु मे केतुगणः प्रशान्तः ।।

/navagraha/ketu1.jpeg

Ketu

Ketu Mantra For: Success.

No. of Jap and Frequency: 1 Mala daily.Chant Mantra infront of Ketu Yantra. Mantra to be recited in the morning after getting fresh from daily routines.

Ketu Dhyan Mantra (केतु ध्यान मन्त्र)

धूम्रो द्विवाहुर्वरदः सकेतुः मीनासनस्थः करवालपाणिः। किरीटकेयूरविभूषितो यः सदास्तु मे केतुगणः प्रशान्तः ।।

Ketu Gayatri Mantra (केतु गायत्री मन्त्र)

ॐ धूम्रवर्णाय विद्महे कपोतवाहनाय धीमहि तन्नः केतुः प्रचोदयात् ।

Ketu Puranokta Jap Mantra (केतु पुराणोक्त जप मन्त्र)

ॐ अनेकरुपवर्णैश्च शतशोऽथ सहस्रशः । उत्पातरुपो जगतां पीडां हरतु मे शिखी ।।

Ved Vyas Krit Ketu Mantra (वेद व्यास कृत केतु मन्त्र)

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ।।

Tantrokta Ketu Mantra (तंत्रोक्त केतु मन्त्र)

ॐ स्त्रां स्त्रीं स्त्रौं सः केतवे नमः । ह्रीं केतवे नमः । कें केतवे नमः ।