Explore Navagraha

Saturn(Shani)

नीलाम्बरः शूलधरः किरीटी गृध्रस्थितस्त्रासकरः सशस्त्रः । चतुर्भुजो सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदोल्पगामी ।।

/navagraha/saturn1.jpeg

Saturn(Shani)

Saturn(Shani) Mantra For: Getting benefit from foreign land.

No. of Jap and Frequency: 1 Mala daily.Chant Mantra infront of Saturn(Shani) Yantra. Mantra to be recited in the morning after getting fresh from daily routines.

Shani Dhyan Mantra (शनि ध्यान मन्त्र)

नीलाम्बरः शूलधरः किरीटी गृध्रस्थितस्त्रासकरः सशस्त्रः । चतुर्भुजो सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदोल्पगामी ।।

Shani Gayatri Mantra (शनि गायत्री मन्त्र)

ॐ कृष्णांगाय विद्महे रविपुत्राय धीमहि तन्नः सौरिः प्रचोदयात् ।

Shani Puranokta Jap Mantra (शनि पुराणोक्त जप मन्त्र)

ॐ सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ।।

Ved Vyas Krit Shani Mantra (वेद व्यास कृत शनि मन्त्र)

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् । छायामार्त्तण्डसम्भूतं तं नमामि शनैश्चरम् ।।

Tantrokta Shani Mantra (तंत्रोक्त शनि मन्त्र)

ॐ प्रां प्रीं प्रौं सः शनैश्चराय नमः । ह्रीं शनये नमः । शं शनैश्चराय नमः ।