Explore Navagraha

Moon (Chandra)

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः । चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः ।।

/navagraha/moon1.jpeg

Moon (Chandra)

Moon(Chandra) Mantra For: Gain of knowledge.

No. of Jap and Frequency: 1 Mala daily.Chant Mantra infront of Moon(Chandra) Yantra. Mantra to be recited in the morning after getting fresh from daily routines.

Chandra Dhyan Mantra (चन्द्र ध्यान मन्त्र)

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः । चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः ।।

Chandra Gayatri Mantra (चन्द्र गायत्री मन्त्र)

ॐ अत्रिपुत्राय विद्ममहे सागरोद्भवाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ।

Chandra Puranokta Jap Mantra (चन्द्र पुराणोक्त जप मन्त्र)

ॐ रोहिणीशः सिधामूर्तिः सुधागात्रः सुधाशनः । निषमस्थानसम्भूतां पीड़ा हरतु मे विधुः ।।

Ved Vyas Krit Chandra Mantra (वेद व्यास कृत चन्द्र मन्त्र)

दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम ।।

Tantrokta Chandra Mantra (तंत्रोक्त चन्द्र मन्त्र)

ॐ श्रां श्रीं श्रौं सः चन्द्राय नमः । ऐं क्लीं सोमाय नमः । सों सोमाय नमः ।