Explore Navagraha

Mars(Mangal)

रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगतो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदायमस्मद् वरदः प्रसन्नः ।।

/navagraha/mars1.jpeg

Mars(Mangal)

Mars(Mangal) Mantra For: Quick results.

No. of Jap and Frequency: 1 Mala daily.Chant Mantra infront of Mars(Mangal) Yantra. Mantra to be recited in the morning after getting fresh from daily routines.

Mangal Dhyan Mantra (मंगल ध्यान मन्त्र)

रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगतो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदायमस्मद् वरदः प्रसन्नः ।।

Mangal Gayatri Mantra (मंगल गायत्री मन्त्र)

ॐ क्षितिपुत्राय विद्महे लोहितांगाय धीमहि तन्नो भौमः प्रचोदयात् ।

Mangal Puranokta Jap Mantra (मंगल पुराणोक्त जप मन्त्र)

ॐ भूमिपुत्रो महातेजा जगतां भयकृत् सदा । वृष्टिकृद् वृष्टिहर्ता च पीडां हरतु मे कुजः ।।

Ved Vyas Krit Mangal Mantra (वेद व्यास कृत मंगल मन्त्र)

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम् ।।

Tantrokta Mangal Mantra (तंत्रोक्त मंगल मन्त्र)

ॐ क्रां क्रीं क्रौं सः भौमाय नमः । ॐ अं अंगारकाय य नमः ।