Explore Navagraha

Rahu

नीलाम्बरो नीलवपुः किरीटी करवालवक्तः करवालशूली । चतुर्भुजश्चर्मधरश्च राहुः सिंहाधिरुढो वरदोऽस्तु मह्यम् ।।

/navagraha/rahu1.jpeg

Rahu

Rahu Mantra For: Getting benefit from foreign land.

No. of Jap and Frequency: 1 Mala daily.Chant Mantra infront of Rahu Yantra. Mantra to be recited in the morning after getting fresh from daily routines.

Rahu Dhyan Mantra (राहु ध्यान मन्त्र)

नीलाम्बरो नीलवपुः किरीटी करवालवक्तः करवालशूली । चतुर्भुजश्चर्मधरश्च राहुः सिंहाधिरुढो वरदोऽस्तु मह्यम् ।।

Rahu Gayatri Mantra (राहु गायत्री मन्त्र)

ॐ नीलवर्णाय विद्महे सैंहिकेयाय धीमहि तन्नो राहुः प्रचोदयात् ।

Rahu Puranokta Jap Mantra (राहु पुराणोक्त जप मन्त्र)

ॐ महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः । अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे तमः ।।

Ved Vyas Krit Rahu Mantra (वेद व्यास कृत राहु मन्त्र)

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ।।

Tantrokta Rahu Mantra (तंत्रोक्त राहु मन्त्र)

ॐ भ्रां भ्रीं भ्रौं सः राहवे नमः । ह्रीं राहवे नमः । रां राहवे नमः ।