Your 365 Days Prediction Report can help you make big difference in your life. Order Now →

Explore Navagraha

Jupiter(Guru)

पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशानतः । गजाधिरुढो जलजातहस्तो मेधानिधः स्याद् वरदस्तु मह्यम् ।।

/navagraha/jupiter1.jpeg

Jupiter(Guru)

Jupiter(Guru) Mantra For: Power and Authority.

No. of Jap and Frequency: 1 Mala daily.Chant Mantra infront of Jupiter(Guru) Yantra. Mantra to be recited in the morning after getting fresh from daily routines.

Guru Dhyan Mantra (गुरु ध्यान मन्त्र)

पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशानतः । गजाधिरुढो जलजातहस्तो मेधानिधः स्याद् वरदस्तु मह्यम् ।।

Guru Gayatri Mantra (गुरु गायत्री मन्त्र)

ॐ अंगिरोजाताय विद्महे वाचस्पतये धीमहि तन्नो गुरुः प्रचोदयात् ।

Guru Puranokta Jap Mantra (गुरु पुराणोक्त जप मन्त्र)

ॐ देवमन्त्री विशालाक्षः सदा लोकहिते रतः । अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः ।।

Ved Vyas Krit Guru Mantra (वेद व्यास कृत गुरु मन्त्र)

देवानां च ऋषिणां च गुरुं काञ्चनसन्निभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।।

Tantrokta Guru Mantra (तंत्रोक्त गुरु मन्त्र)

ॐ ग्रां ग्रीं ग्रौं सः गुरवे नमः । ह्रीं गुरवे नमः । बृं बृहस्पतये नमः ।